B 159-10 Kuladīpaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/10
Title: Kuladīpaka
Dimensions: 23 x 7 cm x 13 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/230
Remarks:


Reel No. B 159-10 Inventory No. 36426

Title Kuladīpaka

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 7.0 cm

Folios 13

Lines per Folio 5–6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/230

Manuscript Features

Excerpts

Beginning

(❖ atha kulapiṇḍam āha ||

tad uktaṃ candradīpāvatā)re ||     ||

devadeva mahādeva, †kārakāmāntakantava† ||

tvat prasādā (!) śrutāṃ(!) sarvvam aśeṣaparamārthata(!) || 1 ||

idānīṃ śrotum icchāmi kura(!)piṇḍasya nirṇṇaya(!) ||

tasyotpattiṃ ca vyāptiṃ ca padabi(!)ja(!) yathākramam || 2 ||

kaulikācārasaṃyuktaṃ, kura(!)de(!)vatasaṃju(!)taṃ ||

sarvvavyāptisamopetaṃ, aṃtaraṃgayathāsthita(!) || 3 || (fol. 1r1–4)

End

etat samayama(!) proktaṃ, gurubhaktījitendriye (!) ||

tasya devam idaṃ (raṃtaṃ), akura(!)kulagocara⟨ṃ⟩ḥ ||

haṭhavirtte sadā deyaṃ jñānaṃ trailokyadu[r]llabhaṃ ||

kura(!)sūtramahāraṃta,r aṃkapīṭhād vinirgatā(!) ||

sārabhūtaṃ mahādevi bhuktimuktipratā(!)yaka(!) ||

saṃsāradvipakaṃ⟨n⟩ nāma rakṣanī(!)ya(!) praja(!)tnata(!) ||

gurudeva ra(‥‥)ityājñā parameśvarī(!) ||      || (fol. 13r3–6)

Colophon

(iti śrīcandradvīpāvatāre kubjiko †praramāne† bhairavabhairavīsaṃvāde kuladīpakaṃ saṃpūrṇṇaṃ) ||     ||     ||     || śubha ||     || (fol. 13r6–7)

Microfilm Details

Reel No. B 159/10

Date of Filming none

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-09-2008

Bibliography